5 Simple Statements About bhairav kavach Explained

Wiki Article

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । 

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

ಮ್ರಿಯಂತೇ ಸಾಧಕಾ ಯೇನ ವಿನಾ ಶ್ಮಶಾನಭೂಮಿಷು

सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥

कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

इति ते कथितं तुभ्यं read more देवानामपि दुर्लभम् ।



महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः

केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥

Report this wiki page